Declension table of ?utkaṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhyamānaḥ utkaṇṭhyamānau utkaṇṭhyamānāḥ
Vocativeutkaṇṭhyamāna utkaṇṭhyamānau utkaṇṭhyamānāḥ
Accusativeutkaṇṭhyamānam utkaṇṭhyamānau utkaṇṭhyamānān
Instrumentalutkaṇṭhyamānena utkaṇṭhyamānābhyām utkaṇṭhyamānaiḥ utkaṇṭhyamānebhiḥ
Dativeutkaṇṭhyamānāya utkaṇṭhyamānābhyām utkaṇṭhyamānebhyaḥ
Ablativeutkaṇṭhyamānāt utkaṇṭhyamānābhyām utkaṇṭhyamānebhyaḥ
Genitiveutkaṇṭhyamānasya utkaṇṭhyamānayoḥ utkaṇṭhyamānānām
Locativeutkaṇṭhyamāne utkaṇṭhyamānayoḥ utkaṇṭhyamāneṣu

Compound utkaṇṭhyamāna -

Adverb -utkaṇṭhyamānam -utkaṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria