Declension table of ?utkaṇṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhiṣyamāṇaḥ utkaṇṭhiṣyamāṇau utkaṇṭhiṣyamāṇāḥ
Vocativeutkaṇṭhiṣyamāṇa utkaṇṭhiṣyamāṇau utkaṇṭhiṣyamāṇāḥ
Accusativeutkaṇṭhiṣyamāṇam utkaṇṭhiṣyamāṇau utkaṇṭhiṣyamāṇān
Instrumentalutkaṇṭhiṣyamāṇena utkaṇṭhiṣyamāṇābhyām utkaṇṭhiṣyamāṇaiḥ utkaṇṭhiṣyamāṇebhiḥ
Dativeutkaṇṭhiṣyamāṇāya utkaṇṭhiṣyamāṇābhyām utkaṇṭhiṣyamāṇebhyaḥ
Ablativeutkaṇṭhiṣyamāṇāt utkaṇṭhiṣyamāṇābhyām utkaṇṭhiṣyamāṇebhyaḥ
Genitiveutkaṇṭhiṣyamāṇasya utkaṇṭhiṣyamāṇayoḥ utkaṇṭhiṣyamāṇānām
Locativeutkaṇṭhiṣyamāṇe utkaṇṭhiṣyamāṇayoḥ utkaṇṭhiṣyamāṇeṣu

Compound utkaṇṭhiṣyamāṇa -

Adverb -utkaṇṭhiṣyamāṇam -utkaṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria