Declension table of ?utkaṇṭhayamāna

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhayamānaḥ utkaṇṭhayamānau utkaṇṭhayamānāḥ
Vocativeutkaṇṭhayamāna utkaṇṭhayamānau utkaṇṭhayamānāḥ
Accusativeutkaṇṭhayamānam utkaṇṭhayamānau utkaṇṭhayamānān
Instrumentalutkaṇṭhayamānena utkaṇṭhayamānābhyām utkaṇṭhayamānaiḥ utkaṇṭhayamānebhiḥ
Dativeutkaṇṭhayamānāya utkaṇṭhayamānābhyām utkaṇṭhayamānebhyaḥ
Ablativeutkaṇṭhayamānāt utkaṇṭhayamānābhyām utkaṇṭhayamānebhyaḥ
Genitiveutkaṇṭhayamānasya utkaṇṭhayamānayoḥ utkaṇṭhayamānānām
Locativeutkaṇṭhayamāne utkaṇṭhayamānayoḥ utkaṇṭhayamāneṣu

Compound utkaṇṭhayamāna -

Adverb -utkaṇṭhayamānam -utkaṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria