Declension table of ?ūtkaṇṭhvas

Deva

NeuterSingularDualPlural
Nominativeūtkaṇṭhvat ūtkaṇṭhuṣī ūtkaṇṭhvāṃsi
Vocativeūtkaṇṭhvat ūtkaṇṭhuṣī ūtkaṇṭhvāṃsi
Accusativeūtkaṇṭhvat ūtkaṇṭhuṣī ūtkaṇṭhvāṃsi
Instrumentalūtkaṇṭhuṣā ūtkaṇṭhvadbhyām ūtkaṇṭhvadbhiḥ
Dativeūtkaṇṭhuṣe ūtkaṇṭhvadbhyām ūtkaṇṭhvadbhyaḥ
Ablativeūtkaṇṭhuṣaḥ ūtkaṇṭhvadbhyām ūtkaṇṭhvadbhyaḥ
Genitiveūtkaṇṭhuṣaḥ ūtkaṇṭhuṣoḥ ūtkaṇṭhuṣām
Locativeūtkaṇṭhuṣi ūtkaṇṭhuṣoḥ ūtkaṇṭhvatsu

Compound ūtkaṇṭhvat -

Adverb -ūtkaṇṭhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria