Declension table of ?utkaṇṭhamāna

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhamānam utkaṇṭhamāne utkaṇṭhamānāni
Vocativeutkaṇṭhamāna utkaṇṭhamāne utkaṇṭhamānāni
Accusativeutkaṇṭhamānam utkaṇṭhamāne utkaṇṭhamānāni
Instrumentalutkaṇṭhamānena utkaṇṭhamānābhyām utkaṇṭhamānaiḥ
Dativeutkaṇṭhamānāya utkaṇṭhamānābhyām utkaṇṭhamānebhyaḥ
Ablativeutkaṇṭhamānāt utkaṇṭhamānābhyām utkaṇṭhamānebhyaḥ
Genitiveutkaṇṭhamānasya utkaṇṭhamānayoḥ utkaṇṭhamānānām
Locativeutkaṇṭhamāne utkaṇṭhamānayoḥ utkaṇṭhamāneṣu

Compound utkaṇṭhamāna -

Adverb -utkaṇṭhamānam -utkaṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria