Declension table of ?utkaṇṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhiṣyamāṇā utkaṇṭhiṣyamāṇe utkaṇṭhiṣyamāṇāḥ
Vocativeutkaṇṭhiṣyamāṇe utkaṇṭhiṣyamāṇe utkaṇṭhiṣyamāṇāḥ
Accusativeutkaṇṭhiṣyamāṇām utkaṇṭhiṣyamāṇe utkaṇṭhiṣyamāṇāḥ
Instrumentalutkaṇṭhiṣyamāṇayā utkaṇṭhiṣyamāṇābhyām utkaṇṭhiṣyamāṇābhiḥ
Dativeutkaṇṭhiṣyamāṇāyai utkaṇṭhiṣyamāṇābhyām utkaṇṭhiṣyamāṇābhyaḥ
Ablativeutkaṇṭhiṣyamāṇāyāḥ utkaṇṭhiṣyamāṇābhyām utkaṇṭhiṣyamāṇābhyaḥ
Genitiveutkaṇṭhiṣyamāṇāyāḥ utkaṇṭhiṣyamāṇayoḥ utkaṇṭhiṣyamāṇānām
Locativeutkaṇṭhiṣyamāṇāyām utkaṇṭhiṣyamāṇayoḥ utkaṇṭhiṣyamāṇāsu

Adverb -utkaṇṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria