Declension table of ?utkaṇṭhayamānā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhayamānā utkaṇṭhayamāne utkaṇṭhayamānāḥ
Vocativeutkaṇṭhayamāne utkaṇṭhayamāne utkaṇṭhayamānāḥ
Accusativeutkaṇṭhayamānām utkaṇṭhayamāne utkaṇṭhayamānāḥ
Instrumentalutkaṇṭhayamānayā utkaṇṭhayamānābhyām utkaṇṭhayamānābhiḥ
Dativeutkaṇṭhayamānāyai utkaṇṭhayamānābhyām utkaṇṭhayamānābhyaḥ
Ablativeutkaṇṭhayamānāyāḥ utkaṇṭhayamānābhyām utkaṇṭhayamānābhyaḥ
Genitiveutkaṇṭhayamānāyāḥ utkaṇṭhayamānayoḥ utkaṇṭhayamānānām
Locativeutkaṇṭhayamānāyām utkaṇṭhayamānayoḥ utkaṇṭhayamānāsu

Adverb -utkaṇṭhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria