Declension table of ?utkaṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhitavān utkaṇṭhitavantau utkaṇṭhitavantaḥ
Vocativeutkaṇṭhitavan utkaṇṭhitavantau utkaṇṭhitavantaḥ
Accusativeutkaṇṭhitavantam utkaṇṭhitavantau utkaṇṭhitavataḥ
Instrumentalutkaṇṭhitavatā utkaṇṭhitavadbhyām utkaṇṭhitavadbhiḥ
Dativeutkaṇṭhitavate utkaṇṭhitavadbhyām utkaṇṭhitavadbhyaḥ
Ablativeutkaṇṭhitavataḥ utkaṇṭhitavadbhyām utkaṇṭhitavadbhyaḥ
Genitiveutkaṇṭhitavataḥ utkaṇṭhitavatoḥ utkaṇṭhitavatām
Locativeutkaṇṭhitavati utkaṇṭhitavatoḥ utkaṇṭhitavatsu

Compound utkaṇṭhitavat -

Adverb -utkaṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria