Declension table of ?utkaṇṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhiṣyamāṇam utkaṇṭhiṣyamāṇe utkaṇṭhiṣyamāṇāni
Vocativeutkaṇṭhiṣyamāṇa utkaṇṭhiṣyamāṇe utkaṇṭhiṣyamāṇāni
Accusativeutkaṇṭhiṣyamāṇam utkaṇṭhiṣyamāṇe utkaṇṭhiṣyamāṇāni
Instrumentalutkaṇṭhiṣyamāṇena utkaṇṭhiṣyamāṇābhyām utkaṇṭhiṣyamāṇaiḥ
Dativeutkaṇṭhiṣyamāṇāya utkaṇṭhiṣyamāṇābhyām utkaṇṭhiṣyamāṇebhyaḥ
Ablativeutkaṇṭhiṣyamāṇāt utkaṇṭhiṣyamāṇābhyām utkaṇṭhiṣyamāṇebhyaḥ
Genitiveutkaṇṭhiṣyamāṇasya utkaṇṭhiṣyamāṇayoḥ utkaṇṭhiṣyamāṇānām
Locativeutkaṇṭhiṣyamāṇe utkaṇṭhiṣyamāṇayoḥ utkaṇṭhiṣyamāṇeṣu

Compound utkaṇṭhiṣyamāṇa -

Adverb -utkaṇṭhiṣyamāṇam -utkaṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria