Declension table of ?ūtkaṇṭhānā

Deva

FeminineSingularDualPlural
Nominativeūtkaṇṭhānā ūtkaṇṭhāne ūtkaṇṭhānāḥ
Vocativeūtkaṇṭhāne ūtkaṇṭhāne ūtkaṇṭhānāḥ
Accusativeūtkaṇṭhānām ūtkaṇṭhāne ūtkaṇṭhānāḥ
Instrumentalūtkaṇṭhānayā ūtkaṇṭhānābhyām ūtkaṇṭhānābhiḥ
Dativeūtkaṇṭhānāyai ūtkaṇṭhānābhyām ūtkaṇṭhānābhyaḥ
Ablativeūtkaṇṭhānāyāḥ ūtkaṇṭhānābhyām ūtkaṇṭhānābhyaḥ
Genitiveūtkaṇṭhānāyāḥ ūtkaṇṭhānayoḥ ūtkaṇṭhānānām
Locativeūtkaṇṭhānāyām ūtkaṇṭhānayoḥ ūtkaṇṭhānāsu

Adverb -ūtkaṇṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria