Declension table of ?utkaṇṭhitavyā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhitavyā utkaṇṭhitavye utkaṇṭhitavyāḥ
Vocativeutkaṇṭhitavye utkaṇṭhitavye utkaṇṭhitavyāḥ
Accusativeutkaṇṭhitavyām utkaṇṭhitavye utkaṇṭhitavyāḥ
Instrumentalutkaṇṭhitavyayā utkaṇṭhitavyābhyām utkaṇṭhitavyābhiḥ
Dativeutkaṇṭhitavyāyai utkaṇṭhitavyābhyām utkaṇṭhitavyābhyaḥ
Ablativeutkaṇṭhitavyāyāḥ utkaṇṭhitavyābhyām utkaṇṭhitavyābhyaḥ
Genitiveutkaṇṭhitavyāyāḥ utkaṇṭhitavyayoḥ utkaṇṭhitavyānām
Locativeutkaṇṭhitavyāyām utkaṇṭhitavyayoḥ utkaṇṭhitavyāsu

Adverb -utkaṇṭhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria