Declension table of ?ūtkaṇṭhvas

Deva

MasculineSingularDualPlural
Nominativeūtkaṇṭhvān ūtkaṇṭhvāṃsau ūtkaṇṭhvāṃsaḥ
Vocativeūtkaṇṭhvan ūtkaṇṭhvāṃsau ūtkaṇṭhvāṃsaḥ
Accusativeūtkaṇṭhvāṃsam ūtkaṇṭhvāṃsau ūtkaṇṭhuṣaḥ
Instrumentalūtkaṇṭhuṣā ūtkaṇṭhvadbhyām ūtkaṇṭhvadbhiḥ
Dativeūtkaṇṭhuṣe ūtkaṇṭhvadbhyām ūtkaṇṭhvadbhyaḥ
Ablativeūtkaṇṭhuṣaḥ ūtkaṇṭhvadbhyām ūtkaṇṭhvadbhyaḥ
Genitiveūtkaṇṭhuṣaḥ ūtkaṇṭhuṣoḥ ūtkaṇṭhuṣām
Locativeūtkaṇṭhuṣi ūtkaṇṭhuṣoḥ ūtkaṇṭhvatsu

Compound ūtkaṇṭhvat -

Adverb -ūtkaṇṭhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria