Declension table of ?utkaṇṭhamāna

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhamānaḥ utkaṇṭhamānau utkaṇṭhamānāḥ
Vocativeutkaṇṭhamāna utkaṇṭhamānau utkaṇṭhamānāḥ
Accusativeutkaṇṭhamānam utkaṇṭhamānau utkaṇṭhamānān
Instrumentalutkaṇṭhamānena utkaṇṭhamānābhyām utkaṇṭhamānaiḥ utkaṇṭhamānebhiḥ
Dativeutkaṇṭhamānāya utkaṇṭhamānābhyām utkaṇṭhamānebhyaḥ
Ablativeutkaṇṭhamānāt utkaṇṭhamānābhyām utkaṇṭhamānebhyaḥ
Genitiveutkaṇṭhamānasya utkaṇṭhamānayoḥ utkaṇṭhamānānām
Locativeutkaṇṭhamāne utkaṇṭhamānayoḥ utkaṇṭhamāneṣu

Compound utkaṇṭhamāna -

Adverb -utkaṇṭhamānam -utkaṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria