Declension table of ?utkaṇṭhayitavya

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhayitavyaḥ utkaṇṭhayitavyau utkaṇṭhayitavyāḥ
Vocativeutkaṇṭhayitavya utkaṇṭhayitavyau utkaṇṭhayitavyāḥ
Accusativeutkaṇṭhayitavyam utkaṇṭhayitavyau utkaṇṭhayitavyān
Instrumentalutkaṇṭhayitavyena utkaṇṭhayitavyābhyām utkaṇṭhayitavyaiḥ utkaṇṭhayitavyebhiḥ
Dativeutkaṇṭhayitavyāya utkaṇṭhayitavyābhyām utkaṇṭhayitavyebhyaḥ
Ablativeutkaṇṭhayitavyāt utkaṇṭhayitavyābhyām utkaṇṭhayitavyebhyaḥ
Genitiveutkaṇṭhayitavyasya utkaṇṭhayitavyayoḥ utkaṇṭhayitavyānām
Locativeutkaṇṭhayitavye utkaṇṭhayitavyayoḥ utkaṇṭhayitavyeṣu

Compound utkaṇṭhayitavya -

Adverb -utkaṇṭhayitavyam -utkaṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria