Declension table of ?utkaṇṭhitavat

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhitavat utkaṇṭhitavantī utkaṇṭhitavatī utkaṇṭhitavanti
Vocativeutkaṇṭhitavat utkaṇṭhitavantī utkaṇṭhitavatī utkaṇṭhitavanti
Accusativeutkaṇṭhitavat utkaṇṭhitavantī utkaṇṭhitavatī utkaṇṭhitavanti
Instrumentalutkaṇṭhitavatā utkaṇṭhitavadbhyām utkaṇṭhitavadbhiḥ
Dativeutkaṇṭhitavate utkaṇṭhitavadbhyām utkaṇṭhitavadbhyaḥ
Ablativeutkaṇṭhitavataḥ utkaṇṭhitavadbhyām utkaṇṭhitavadbhyaḥ
Genitiveutkaṇṭhitavataḥ utkaṇṭhitavatoḥ utkaṇṭhitavatām
Locativeutkaṇṭhitavati utkaṇṭhitavatoḥ utkaṇṭhitavatsu

Adverb -utkaṇṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria