Declension table of ?ūtkaṇṭhāna

Deva

MasculineSingularDualPlural
Nominativeūtkaṇṭhānaḥ ūtkaṇṭhānau ūtkaṇṭhānāḥ
Vocativeūtkaṇṭhāna ūtkaṇṭhānau ūtkaṇṭhānāḥ
Accusativeūtkaṇṭhānam ūtkaṇṭhānau ūtkaṇṭhānān
Instrumentalūtkaṇṭhānena ūtkaṇṭhānābhyām ūtkaṇṭhānaiḥ ūtkaṇṭhānebhiḥ
Dativeūtkaṇṭhānāya ūtkaṇṭhānābhyām ūtkaṇṭhānebhyaḥ
Ablativeūtkaṇṭhānāt ūtkaṇṭhānābhyām ūtkaṇṭhānebhyaḥ
Genitiveūtkaṇṭhānasya ūtkaṇṭhānayoḥ ūtkaṇṭhānānām
Locativeūtkaṇṭhāne ūtkaṇṭhānayoḥ ūtkaṇṭhāneṣu

Compound ūtkaṇṭhāna -

Adverb -ūtkaṇṭhānam -ūtkaṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria