Declension table of ?utkaṇṭhyā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhyā utkaṇṭhye utkaṇṭhyāḥ
Vocativeutkaṇṭhye utkaṇṭhye utkaṇṭhyāḥ
Accusativeutkaṇṭhyām utkaṇṭhye utkaṇṭhyāḥ
Instrumentalutkaṇṭhyayā utkaṇṭhyābhyām utkaṇṭhyābhiḥ
Dativeutkaṇṭhyāyai utkaṇṭhyābhyām utkaṇṭhyābhyaḥ
Ablativeutkaṇṭhyāyāḥ utkaṇṭhyābhyām utkaṇṭhyābhyaḥ
Genitiveutkaṇṭhyāyāḥ utkaṇṭhyayoḥ utkaṇṭhyānām
Locativeutkaṇṭhyāyām utkaṇṭhyayoḥ utkaṇṭhyāsu

Adverb -utkaṇṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria