Declension table of ?utkaṇṭhat

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhat utkaṇṭhantī utkaṇṭhatī utkaṇṭhanti
Vocativeutkaṇṭhat utkaṇṭhantī utkaṇṭhatī utkaṇṭhanti
Accusativeutkaṇṭhat utkaṇṭhantī utkaṇṭhatī utkaṇṭhanti
Instrumentalutkaṇṭhatā utkaṇṭhadbhyām utkaṇṭhadbhiḥ
Dativeutkaṇṭhate utkaṇṭhadbhyām utkaṇṭhadbhyaḥ
Ablativeutkaṇṭhataḥ utkaṇṭhadbhyām utkaṇṭhadbhyaḥ
Genitiveutkaṇṭhataḥ utkaṇṭhatoḥ utkaṇṭhatām
Locativeutkaṇṭhati utkaṇṭhatoḥ utkaṇṭhatsu

Adverb -utkaṇṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria