Conjugation tables of svid_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvidyāmi svidyāvaḥ svidyāmaḥ
Secondsvidyasi svidyathaḥ svidyatha
Thirdsvidyati svidyataḥ svidyanti


PassiveSingularDualPlural
Firstsvidye svidyāvahe svidyāmahe
Secondsvidyase svidyethe svidyadhve
Thirdsvidyate svidyete svidyante


Imperfect

ActiveSingularDualPlural
Firstasvidyam asvidyāva asvidyāma
Secondasvidyaḥ asvidyatam asvidyata
Thirdasvidyat asvidyatām asvidyan


PassiveSingularDualPlural
Firstasvidye asvidyāvahi asvidyāmahi
Secondasvidyathāḥ asvidyethām asvidyadhvam
Thirdasvidyata asvidyetām asvidyanta


Optative

ActiveSingularDualPlural
Firstsvidyeyam svidyeva svidyema
Secondsvidyeḥ svidyetam svidyeta
Thirdsvidyet svidyetām svidyeyuḥ


PassiveSingularDualPlural
Firstsvidyeya svidyevahi svidyemahi
Secondsvidyethāḥ svidyeyāthām svidyedhvam
Thirdsvidyeta svidyeyātām svidyeran


Imperative

ActiveSingularDualPlural
Firstsvidyāni svidyāva svidyāma
Secondsvidya svidyatam svidyata
Thirdsvidyatu svidyatām svidyantu


PassiveSingularDualPlural
Firstsvidyai svidyāvahai svidyāmahai
Secondsvidyasva svidyethām svidyadhvam
Thirdsvidyatām svidyetām svidyantām


Future

ActiveSingularDualPlural
Firstsvetsyāmi svetsyāvaḥ svetsyāmaḥ
Secondsvetsyasi svetsyathaḥ svetsyatha
Thirdsvetsyati svetsyataḥ svetsyanti


MiddleSingularDualPlural
Firstsvetsye svetsyāvahe svetsyāmahe
Secondsvetsyase svetsyethe svetsyadhve
Thirdsvetsyate svetsyete svetsyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvettāsmi svettāsvaḥ svettāsmaḥ
Secondsvettāsi svettāsthaḥ svettāstha
Thirdsvettā svettārau svettāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣveda siṣvidiva siṣvidima
Secondsiṣveditha siṣvidathuḥ siṣvida
Thirdsiṣveda siṣvidatuḥ siṣviduḥ


MiddleSingularDualPlural
Firstsiṣvide siṣvidivahe siṣvidimahe
Secondsiṣvidiṣe siṣvidāthe siṣvididhve
Thirdsiṣvide siṣvidāte siṣvidire


Aorist

ActiveSingularDualPlural
Firstasvidyām asvidyāva asvidyāma
Secondasvidyāḥ asvidyātam asvidyāta
Thirdasvidyāt asvidyātām asvidyuḥ


Benedictive

ActiveSingularDualPlural
Firstsvidyāsam svidyāsva svidyāsma
Secondsvidyāḥ svidyāstam svidyāsta
Thirdsvidyāt svidyāstām svidyāsuḥ

Participles

Past Passive Participle
svinna m. n. svinnā f.

Past Active Participle
svinnavat m. n. svinnavatī f.

Present Active Participle
svidyat m. n. svidyantī f.

Present Passive Participle
svidyamāna m. n. svidyamānā f.

Future Active Participle
svetsyat m. n. svetsyantī f.

Future Middle Participle
svetsyamāna m. n. svetsyamānā f.

Future Passive Participle
svettavya m. n. svettavyā f.

Future Passive Participle
svedya m. n. svedyā f.

Future Passive Participle
svedanīya m. n. svedanīyā f.

Perfect Active Participle
siṣvidvas m. n. siṣviduṣī f.

Perfect Middle Participle
siṣvidāna m. n. siṣvidānā f.

Indeclinable forms

Infinitive
svettum

Absolutive
svittvā

Absolutive
-svidya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsvedayāmi svedayāvaḥ svedayāmaḥ
Secondsvedayasi svedayathaḥ svedayatha
Thirdsvedayati svedayataḥ svedayanti


MiddleSingularDualPlural
Firstsvedaye svedayāvahe svedayāmahe
Secondsvedayase svedayethe svedayadhve
Thirdsvedayate svedayete svedayante


PassiveSingularDualPlural
Firstsvedye svedyāvahe svedyāmahe
Secondsvedyase svedyethe svedyadhve
Thirdsvedyate svedyete svedyante


Imperfect

ActiveSingularDualPlural
Firstasvedayam asvedayāva asvedayāma
Secondasvedayaḥ asvedayatam asvedayata
Thirdasvedayat asvedayatām asvedayan


MiddleSingularDualPlural
Firstasvedaye asvedayāvahi asvedayāmahi
Secondasvedayathāḥ asvedayethām asvedayadhvam
Thirdasvedayata asvedayetām asvedayanta


PassiveSingularDualPlural
Firstasvedye asvedyāvahi asvedyāmahi
Secondasvedyathāḥ asvedyethām asvedyadhvam
Thirdasvedyata asvedyetām asvedyanta


Optative

ActiveSingularDualPlural
Firstsvedayeyam svedayeva svedayema
Secondsvedayeḥ svedayetam svedayeta
Thirdsvedayet svedayetām svedayeyuḥ


MiddleSingularDualPlural
Firstsvedayeya svedayevahi svedayemahi
Secondsvedayethāḥ svedayeyāthām svedayedhvam
Thirdsvedayeta svedayeyātām svedayeran


PassiveSingularDualPlural
Firstsvedyeya svedyevahi svedyemahi
Secondsvedyethāḥ svedyeyāthām svedyedhvam
Thirdsvedyeta svedyeyātām svedyeran


Imperative

ActiveSingularDualPlural
Firstsvedayāni svedayāva svedayāma
Secondsvedaya svedayatam svedayata
Thirdsvedayatu svedayatām svedayantu


MiddleSingularDualPlural
Firstsvedayai svedayāvahai svedayāmahai
Secondsvedayasva svedayethām svedayadhvam
Thirdsvedayatām svedayetām svedayantām


PassiveSingularDualPlural
Firstsvedyai svedyāvahai svedyāmahai
Secondsvedyasva svedyethām svedyadhvam
Thirdsvedyatām svedyetām svedyantām


Future

ActiveSingularDualPlural
Firstsvedayiṣyāmi svedayiṣyāvaḥ svedayiṣyāmaḥ
Secondsvedayiṣyasi svedayiṣyathaḥ svedayiṣyatha
Thirdsvedayiṣyati svedayiṣyataḥ svedayiṣyanti


MiddleSingularDualPlural
Firstsvedayiṣye svedayiṣyāvahe svedayiṣyāmahe
Secondsvedayiṣyase svedayiṣyethe svedayiṣyadhve
Thirdsvedayiṣyate svedayiṣyete svedayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvedayitāsmi svedayitāsvaḥ svedayitāsmaḥ
Secondsvedayitāsi svedayitāsthaḥ svedayitāstha
Thirdsvedayitā svedayitārau svedayitāraḥ

Participles

Past Passive Participle
svedita m. n. sveditā f.

Past Active Participle
sveditavat m. n. sveditavatī f.

Present Active Participle
svedayat m. n. svedayantī f.

Present Middle Participle
svedayamāna m. n. svedayamānā f.

Present Passive Participle
svedyamāna m. n. svedyamānā f.

Future Active Participle
svedayiṣyat m. n. svedayiṣyantī f.

Future Middle Participle
svedayiṣyamāṇa m. n. svedayiṣyamāṇā f.

Future Passive Participle
svedya m. n. svedyā f.

Future Passive Participle
svedanīya m. n. svedanīyā f.

Future Passive Participle
svedayitavya m. n. svedayitavyā f.

Indeclinable forms

Infinitive
svedayitum

Absolutive
svedayitvā

Absolutive
-svedya

Periphrastic Perfect
svedayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria