तिङन्तावली
स्विद्२
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्विद्यति
स्विद्यतः
स्विद्यन्ति
मध्यम
स्विद्यसि
स्विद्यथः
स्विद्यथ
उत्तम
स्विद्यामि
स्विद्यावः
स्विद्यामः
कर्मणि
एक
द्वि
बहु
प्रथम
स्विद्यते
स्विद्येते
स्विद्यन्ते
मध्यम
स्विद्यसे
स्विद्येथे
स्विद्यध्वे
उत्तम
स्विद्ये
स्विद्यावहे
स्विद्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्विद्यत्
अस्विद्यताम्
अस्विद्यन्
मध्यम
अस्विद्यः
अस्विद्यतम्
अस्विद्यत
उत्तम
अस्विद्यम्
अस्विद्याव
अस्विद्याम
कर्मणि
एक
द्वि
बहु
प्रथम
अस्विद्यत
अस्विद्येताम्
अस्विद्यन्त
मध्यम
अस्विद्यथाः
अस्विद्येथाम्
अस्विद्यध्वम्
उत्तम
अस्विद्ये
अस्विद्यावहि
अस्विद्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्विद्येत्
स्विद्येताम्
स्विद्येयुः
मध्यम
स्विद्येः
स्विद्येतम्
स्विद्येत
उत्तम
स्विद्येयम्
स्विद्येव
स्विद्येम
कर्मणि
एक
द्वि
बहु
प्रथम
स्विद्येत
स्विद्येयाताम्
स्विद्येरन्
मध्यम
स्विद्येथाः
स्विद्येयाथाम्
स्विद्येध्वम्
उत्तम
स्विद्येय
स्विद्येवहि
स्विद्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्विद्यतु
स्विद्यताम्
स्विद्यन्तु
मध्यम
स्विद्य
स्विद्यतम्
स्विद्यत
उत्तम
स्विद्यानि
स्विद्याव
स्विद्याम
कर्मणि
एक
द्वि
बहु
प्रथम
स्विद्यताम्
स्विद्येताम्
स्विद्यन्ताम्
मध्यम
स्विद्यस्व
स्विद्येथाम्
स्विद्यध्वम्
उत्तम
स्विद्यै
स्विद्यावहै
स्विद्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वेत्स्यति
स्वेत्स्यतः
स्वेत्स्यन्ति
मध्यम
स्वेत्स्यसि
स्वेत्स्यथः
स्वेत्स्यथ
उत्तम
स्वेत्स्यामि
स्वेत्स्यावः
स्वेत्स्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वेत्स्यते
स्वेत्स्येते
स्वेत्स्यन्ते
मध्यम
स्वेत्स्यसे
स्वेत्स्येथे
स्वेत्स्यध्वे
उत्तम
स्वेत्स्ये
स्वेत्स्यावहे
स्वेत्स्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वेत्ता
स्वेत्तारौ
स्वेत्तारः
मध्यम
स्वेत्तासि
स्वेत्तास्थः
स्वेत्तास्थ
उत्तम
स्वेत्तास्मि
स्वेत्तास्वः
स्वेत्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिष्वेद
सिष्विदतुः
सिष्विदुः
मध्यम
सिष्वेदिथ
सिष्विदथुः
सिष्विद
उत्तम
सिष्वेद
सिष्विदिव
सिष्विदिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सिष्विदे
सिष्विदाते
सिष्विदिरे
मध्यम
सिष्विदिषे
सिष्विदाथे
सिष्विदिध्वे
उत्तम
सिष्विदे
सिष्विदिवहे
सिष्विदिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्विद्यात्
अस्विद्याताम्
अस्विद्युः
मध्यम
अस्विद्याः
अस्विद्यातम्
अस्विद्यात
उत्तम
अस्विद्याम्
अस्विद्याव
अस्विद्याम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्विद्यात्
स्विद्यास्ताम्
स्विद्यासुः
मध्यम
स्विद्याः
स्विद्यास्तम्
स्विद्यास्त
उत्तम
स्विद्यासम्
स्विद्यास्व
स्विद्यास्म
कृदन्त
क्त
स्विन्न
m.
n.
स्विन्ना
f.
क्तवतु
स्विन्नवत्
m.
n.
स्विन्नवती
f.
शतृ
स्विद्यत्
m.
n.
स्विद्यन्ती
f.
शानच् कर्मणि
स्विद्यमान
m.
n.
स्विद्यमाना
f.
लुडादेश पर
स्वेत्स्यत्
m.
n.
स्वेत्स्यन्ती
f.
लुडादेश आत्म
स्वेत्स्यमान
m.
n.
स्वेत्स्यमाना
f.
तव्य
स्वेत्तव्य
m.
n.
स्वेत्तव्या
f.
यत्
स्वेद्य
m.
n.
स्वेद्या
f.
अनीयर्
स्वेदनीय
m.
n.
स्वेदनीया
f.
लिडादेश पर
सिष्विद्वस्
m.
n.
सिष्विदुषी
f.
लिडादेश आत्म
सिष्विदान
m.
n.
सिष्विदाना
f.
अव्यय
तुमुन्
स्वेत्तुम्
क्त्वा
स्वित्त्वा
ल्यप्
॰स्विद्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वेदयति
स्वेदयतः
स्वेदयन्ति
मध्यम
स्वेदयसि
स्वेदयथः
स्वेदयथ
उत्तम
स्वेदयामि
स्वेदयावः
स्वेदयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वेदयते
स्वेदयेते
स्वेदयन्ते
मध्यम
स्वेदयसे
स्वेदयेथे
स्वेदयध्वे
उत्तम
स्वेदये
स्वेदयावहे
स्वेदयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्वेद्यते
स्वेद्येते
स्वेद्यन्ते
मध्यम
स्वेद्यसे
स्वेद्येथे
स्वेद्यध्वे
उत्तम
स्वेद्ये
स्वेद्यावहे
स्वेद्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्वेदयत्
अस्वेदयताम्
अस्वेदयन्
मध्यम
अस्वेदयः
अस्वेदयतम्
अस्वेदयत
उत्तम
अस्वेदयम्
अस्वेदयाव
अस्वेदयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्वेदयत
अस्वेदयेताम्
अस्वेदयन्त
मध्यम
अस्वेदयथाः
अस्वेदयेथाम्
अस्वेदयध्वम्
उत्तम
अस्वेदये
अस्वेदयावहि
अस्वेदयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्वेद्यत
अस्वेद्येताम्
अस्वेद्यन्त
मध्यम
अस्वेद्यथाः
अस्वेद्येथाम्
अस्वेद्यध्वम्
उत्तम
अस्वेद्ये
अस्वेद्यावहि
अस्वेद्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वेदयेत्
स्वेदयेताम्
स्वेदयेयुः
मध्यम
स्वेदयेः
स्वेदयेतम्
स्वेदयेत
उत्तम
स्वेदयेयम्
स्वेदयेव
स्वेदयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वेदयेत
स्वेदयेयाताम्
स्वेदयेरन्
मध्यम
स्वेदयेथाः
स्वेदयेयाथाम्
स्वेदयेध्वम्
उत्तम
स्वेदयेय
स्वेदयेवहि
स्वेदयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्वेद्येत
स्वेद्येयाताम्
स्वेद्येरन्
मध्यम
स्वेद्येथाः
स्वेद्येयाथाम्
स्वेद्येध्वम्
उत्तम
स्वेद्येय
स्वेद्येवहि
स्वेद्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वेदयतु
स्वेदयताम्
स्वेदयन्तु
मध्यम
स्वेदय
स्वेदयतम्
स्वेदयत
उत्तम
स्वेदयानि
स्वेदयाव
स्वेदयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वेदयताम्
स्वेदयेताम्
स्वेदयन्ताम्
मध्यम
स्वेदयस्व
स्वेदयेथाम्
स्वेदयध्वम्
उत्तम
स्वेदयै
स्वेदयावहै
स्वेदयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्वेद्यताम्
स्वेद्येताम्
स्वेद्यन्ताम्
मध्यम
स्वेद्यस्व
स्वेद्येथाम्
स्वेद्यध्वम्
उत्तम
स्वेद्यै
स्वेद्यावहै
स्वेद्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वेदयिष्यति
स्वेदयिष्यतः
स्वेदयिष्यन्ति
मध्यम
स्वेदयिष्यसि
स्वेदयिष्यथः
स्वेदयिष्यथ
उत्तम
स्वेदयिष्यामि
स्वेदयिष्यावः
स्वेदयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वेदयिष्यते
स्वेदयिष्येते
स्वेदयिष्यन्ते
मध्यम
स्वेदयिष्यसे
स्वेदयिष्येथे
स्वेदयिष्यध्वे
उत्तम
स्वेदयिष्ये
स्वेदयिष्यावहे
स्वेदयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वेदयिता
स्वेदयितारौ
स्वेदयितारः
मध्यम
स्वेदयितासि
स्वेदयितास्थः
स्वेदयितास्थ
उत्तम
स्वेदयितास्मि
स्वेदयितास्वः
स्वेदयितास्मः
कृदन्त
क्त
स्वेदित
m.
n.
स्वेदिता
f.
क्तवतु
स्वेदितवत्
m.
n.
स्वेदितवती
f.
शतृ
स्वेदयत्
m.
n.
स्वेदयन्ती
f.
शानच्
स्वेदयमान
m.
n.
स्वेदयमाना
f.
शानच् कर्मणि
स्वेद्यमान
m.
n.
स्वेद्यमाना
f.
लुडादेश पर
स्वेदयिष्यत्
m.
n.
स्वेदयिष्यन्ती
f.
लुडादेश आत्म
स्वेदयिष्यमाण
m.
n.
स्वेदयिष्यमाणा
f.
यत्
स्वेद्य
m.
n.
स्वेद्या
f.
अनीयर्
स्वेदनीय
m.
n.
स्वेदनीया
f.
तव्य
स्वेदयितव्य
m.
n.
स्वेदयितव्या
f.
अव्यय
तुमुन्
स्वेदयितुम्
क्त्वा
स्वेदयित्वा
ल्यप्
॰स्वेद्य
लिट्
स्वेदयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024