Declension table of ?siṣviduṣī

Deva

FeminineSingularDualPlural
Nominativesiṣviduṣī siṣviduṣyau siṣviduṣyaḥ
Vocativesiṣviduṣi siṣviduṣyau siṣviduṣyaḥ
Accusativesiṣviduṣīm siṣviduṣyau siṣviduṣīḥ
Instrumentalsiṣviduṣyā siṣviduṣībhyām siṣviduṣībhiḥ
Dativesiṣviduṣyai siṣviduṣībhyām siṣviduṣībhyaḥ
Ablativesiṣviduṣyāḥ siṣviduṣībhyām siṣviduṣībhyaḥ
Genitivesiṣviduṣyāḥ siṣviduṣyoḥ siṣviduṣīṇām
Locativesiṣviduṣyām siṣviduṣyoḥ siṣviduṣīṣu

Compound siṣviduṣi - siṣviduṣī -

Adverb -siṣviduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria