Declension table of ?svedyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedyamānā | svedyamāne | svedyamānāḥ |
Vocative | svedyamāne | svedyamāne | svedyamānāḥ |
Accusative | svedyamānām | svedyamāne | svedyamānāḥ |
Instrumental | svedyamānayā | svedyamānābhyām | svedyamānābhiḥ |
Dative | svedyamānāyai | svedyamānābhyām | svedyamānābhyaḥ |
Ablative | svedyamānāyāḥ | svedyamānābhyām | svedyamānābhyaḥ |
Genitive | svedyamānāyāḥ | svedyamānayoḥ | svedyamānānām |
Locative | svedyamānāyām | svedyamānayoḥ | svedyamānāsu |