Declension table of ?svedyamānā

Deva

FeminineSingularDualPlural
Nominativesvedyamānā svedyamāne svedyamānāḥ
Vocativesvedyamāne svedyamāne svedyamānāḥ
Accusativesvedyamānām svedyamāne svedyamānāḥ
Instrumentalsvedyamānayā svedyamānābhyām svedyamānābhiḥ
Dativesvedyamānāyai svedyamānābhyām svedyamānābhyaḥ
Ablativesvedyamānāyāḥ svedyamānābhyām svedyamānābhyaḥ
Genitivesvedyamānāyāḥ svedyamānayoḥ svedyamānānām
Locativesvedyamānāyām svedyamānayoḥ svedyamānāsu

Adverb -svedyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria