Declension table of ?svedayitavyā

Deva

FeminineSingularDualPlural
Nominativesvedayitavyā svedayitavye svedayitavyāḥ
Vocativesvedayitavye svedayitavye svedayitavyāḥ
Accusativesvedayitavyām svedayitavye svedayitavyāḥ
Instrumentalsvedayitavyayā svedayitavyābhyām svedayitavyābhiḥ
Dativesvedayitavyāyai svedayitavyābhyām svedayitavyābhyaḥ
Ablativesvedayitavyāyāḥ svedayitavyābhyām svedayitavyābhyaḥ
Genitivesvedayitavyāyāḥ svedayitavyayoḥ svedayitavyānām
Locativesvedayitavyāyām svedayitavyayoḥ svedayitavyāsu

Adverb -svedayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria