Declension table of ?svidyat

Deva

MasculineSingularDualPlural
Nominativesvidyan svidyantau svidyantaḥ
Vocativesvidyan svidyantau svidyantaḥ
Accusativesvidyantam svidyantau svidyataḥ
Instrumentalsvidyatā svidyadbhyām svidyadbhiḥ
Dativesvidyate svidyadbhyām svidyadbhyaḥ
Ablativesvidyataḥ svidyadbhyām svidyadbhyaḥ
Genitivesvidyataḥ svidyatoḥ svidyatām
Locativesvidyati svidyatoḥ svidyatsu

Compound svidyat -

Adverb -svidyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria