Declension table of ?svedita

Deva

MasculineSingularDualPlural
Nominativesveditaḥ sveditau sveditāḥ
Vocativesvedita sveditau sveditāḥ
Accusativesveditam sveditau sveditān
Instrumentalsveditena sveditābhyām sveditaiḥ sveditebhiḥ
Dativesveditāya sveditābhyām sveditebhyaḥ
Ablativesveditāt sveditābhyām sveditebhyaḥ
Genitivesveditasya sveditayoḥ sveditānām
Locativesvedite sveditayoḥ svediteṣu

Compound svedita -

Adverb -sveditam -sveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria