Declension table of ?sveditavat

Deva

MasculineSingularDualPlural
Nominativesveditavān sveditavantau sveditavantaḥ
Vocativesveditavan sveditavantau sveditavantaḥ
Accusativesveditavantam sveditavantau sveditavataḥ
Instrumentalsveditavatā sveditavadbhyām sveditavadbhiḥ
Dativesveditavate sveditavadbhyām sveditavadbhyaḥ
Ablativesveditavataḥ sveditavadbhyām sveditavadbhyaḥ
Genitivesveditavataḥ sveditavatoḥ sveditavatām
Locativesveditavati sveditavatoḥ sveditavatsu

Compound sveditavat -

Adverb -sveditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria