Declension table of ?sveditavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sveditavān | sveditavantau | sveditavantaḥ |
Vocative | sveditavan | sveditavantau | sveditavantaḥ |
Accusative | sveditavantam | sveditavantau | sveditavataḥ |
Instrumental | sveditavatā | sveditavadbhyām | sveditavadbhiḥ |
Dative | sveditavate | sveditavadbhyām | sveditavadbhyaḥ |
Ablative | sveditavataḥ | sveditavadbhyām | sveditavadbhyaḥ |
Genitive | sveditavataḥ | sveditavatoḥ | sveditavatām |
Locative | sveditavati | sveditavatoḥ | sveditavatsu |