Declension table of ?svedayat

Deva

MasculineSingularDualPlural
Nominativesvedayan svedayantau svedayantaḥ
Vocativesvedayan svedayantau svedayantaḥ
Accusativesvedayantam svedayantau svedayataḥ
Instrumentalsvedayatā svedayadbhyām svedayadbhiḥ
Dativesvedayate svedayadbhyām svedayadbhyaḥ
Ablativesvedayataḥ svedayadbhyām svedayadbhyaḥ
Genitivesvedayataḥ svedayatoḥ svedayatām
Locativesvedayati svedayatoḥ svedayatsu

Compound svedayat -

Adverb -svedayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria