Declension table of ?svidyat

Deva

NeuterSingularDualPlural
Nominativesvidyat svidyantī svidyatī svidyanti
Vocativesvidyat svidyantī svidyatī svidyanti
Accusativesvidyat svidyantī svidyatī svidyanti
Instrumentalsvidyatā svidyadbhyām svidyadbhiḥ
Dativesvidyate svidyadbhyām svidyadbhyaḥ
Ablativesvidyataḥ svidyadbhyām svidyadbhyaḥ
Genitivesvidyataḥ svidyatoḥ svidyatām
Locativesvidyati svidyatoḥ svidyatsu

Adverb -svidyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria