Declension table of ?svedyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedyamānam | svedyamāne | svedyamānāni |
Vocative | svedyamāna | svedyamāne | svedyamānāni |
Accusative | svedyamānam | svedyamāne | svedyamānāni |
Instrumental | svedyamānena | svedyamānābhyām | svedyamānaiḥ |
Dative | svedyamānāya | svedyamānābhyām | svedyamānebhyaḥ |
Ablative | svedyamānāt | svedyamānābhyām | svedyamānebhyaḥ |
Genitive | svedyamānasya | svedyamānayoḥ | svedyamānānām |
Locative | svedyamāne | svedyamānayoḥ | svedyamāneṣu |