Declension table of ?svedyamāna

Deva

NeuterSingularDualPlural
Nominativesvedyamānam svedyamāne svedyamānāni
Vocativesvedyamāna svedyamāne svedyamānāni
Accusativesvedyamānam svedyamāne svedyamānāni
Instrumentalsvedyamānena svedyamānābhyām svedyamānaiḥ
Dativesvedyamānāya svedyamānābhyām svedyamānebhyaḥ
Ablativesvedyamānāt svedyamānābhyām svedyamānebhyaḥ
Genitivesvedyamānasya svedyamānayoḥ svedyamānānām
Locativesvedyamāne svedyamānayoḥ svedyamāneṣu

Compound svedyamāna -

Adverb -svedyamānam -svedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria