Declension table of ?svedayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvedayiṣyamāṇā svedayiṣyamāṇe svedayiṣyamāṇāḥ
Vocativesvedayiṣyamāṇe svedayiṣyamāṇe svedayiṣyamāṇāḥ
Accusativesvedayiṣyamāṇām svedayiṣyamāṇe svedayiṣyamāṇāḥ
Instrumentalsvedayiṣyamāṇayā svedayiṣyamāṇābhyām svedayiṣyamāṇābhiḥ
Dativesvedayiṣyamāṇāyai svedayiṣyamāṇābhyām svedayiṣyamāṇābhyaḥ
Ablativesvedayiṣyamāṇāyāḥ svedayiṣyamāṇābhyām svedayiṣyamāṇābhyaḥ
Genitivesvedayiṣyamāṇāyāḥ svedayiṣyamāṇayoḥ svedayiṣyamāṇānām
Locativesvedayiṣyamāṇāyām svedayiṣyamāṇayoḥ svedayiṣyamāṇāsu

Adverb -svedayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria