Declension table of ?svedayamāna

Deva

NeuterSingularDualPlural
Nominativesvedayamānam svedayamāne svedayamānāni
Vocativesvedayamāna svedayamāne svedayamānāni
Accusativesvedayamānam svedayamāne svedayamānāni
Instrumentalsvedayamānena svedayamānābhyām svedayamānaiḥ
Dativesvedayamānāya svedayamānābhyām svedayamānebhyaḥ
Ablativesvedayamānāt svedayamānābhyām svedayamānebhyaḥ
Genitivesvedayamānasya svedayamānayoḥ svedayamānānām
Locativesvedayamāne svedayamānayoḥ svedayamāneṣu

Compound svedayamāna -

Adverb -svedayamānam -svedayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria