Declension table of ?svedayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedayamānam | svedayamāne | svedayamānāni |
Vocative | svedayamāna | svedayamāne | svedayamānāni |
Accusative | svedayamānam | svedayamāne | svedayamānāni |
Instrumental | svedayamānena | svedayamānābhyām | svedayamānaiḥ |
Dative | svedayamānāya | svedayamānābhyām | svedayamānebhyaḥ |
Ablative | svedayamānāt | svedayamānābhyām | svedayamānebhyaḥ |
Genitive | svedayamānasya | svedayamānayoḥ | svedayamānānām |
Locative | svedayamāne | svedayamānayoḥ | svedayamāneṣu |