Declension table of ?svidyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svidyamānā | svidyamāne | svidyamānāḥ |
Vocative | svidyamāne | svidyamāne | svidyamānāḥ |
Accusative | svidyamānām | svidyamāne | svidyamānāḥ |
Instrumental | svidyamānayā | svidyamānābhyām | svidyamānābhiḥ |
Dative | svidyamānāyai | svidyamānābhyām | svidyamānābhyaḥ |
Ablative | svidyamānāyāḥ | svidyamānābhyām | svidyamānābhyaḥ |
Genitive | svidyamānāyāḥ | svidyamānayoḥ | svidyamānānām |
Locative | svidyamānāyām | svidyamānayoḥ | svidyamānāsu |