Declension table of ?svidyamānā

Deva

FeminineSingularDualPlural
Nominativesvidyamānā svidyamāne svidyamānāḥ
Vocativesvidyamāne svidyamāne svidyamānāḥ
Accusativesvidyamānām svidyamāne svidyamānāḥ
Instrumentalsvidyamānayā svidyamānābhyām svidyamānābhiḥ
Dativesvidyamānāyai svidyamānābhyām svidyamānābhyaḥ
Ablativesvidyamānāyāḥ svidyamānābhyām svidyamānābhyaḥ
Genitivesvidyamānāyāḥ svidyamānayoḥ svidyamānānām
Locativesvidyamānāyām svidyamānayoḥ svidyamānāsu

Adverb -svidyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria