Declension table of ?siṣvidānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṣvidānam | siṣvidāne | siṣvidānāni |
Vocative | siṣvidāna | siṣvidāne | siṣvidānāni |
Accusative | siṣvidānam | siṣvidāne | siṣvidānāni |
Instrumental | siṣvidānena | siṣvidānābhyām | siṣvidānaiḥ |
Dative | siṣvidānāya | siṣvidānābhyām | siṣvidānebhyaḥ |
Ablative | siṣvidānāt | siṣvidānābhyām | siṣvidānebhyaḥ |
Genitive | siṣvidānasya | siṣvidānayoḥ | siṣvidānānām |
Locative | siṣvidāne | siṣvidānayoḥ | siṣvidāneṣu |