Declension table of ?siṣvidāna

Deva

NeuterSingularDualPlural
Nominativesiṣvidānam siṣvidāne siṣvidānāni
Vocativesiṣvidāna siṣvidāne siṣvidānāni
Accusativesiṣvidānam siṣvidāne siṣvidānāni
Instrumentalsiṣvidānena siṣvidānābhyām siṣvidānaiḥ
Dativesiṣvidānāya siṣvidānābhyām siṣvidānebhyaḥ
Ablativesiṣvidānāt siṣvidānābhyām siṣvidānebhyaḥ
Genitivesiṣvidānasya siṣvidānayoḥ siṣvidānānām
Locativesiṣvidāne siṣvidānayoḥ siṣvidāneṣu

Compound siṣvidāna -

Adverb -siṣvidānam -siṣvidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria