Declension table of ?sveditavatī

Deva

FeminineSingularDualPlural
Nominativesveditavatī sveditavatyau sveditavatyaḥ
Vocativesveditavati sveditavatyau sveditavatyaḥ
Accusativesveditavatīm sveditavatyau sveditavatīḥ
Instrumentalsveditavatyā sveditavatībhyām sveditavatībhiḥ
Dativesveditavatyai sveditavatībhyām sveditavatībhyaḥ
Ablativesveditavatyāḥ sveditavatībhyām sveditavatībhyaḥ
Genitivesveditavatyāḥ sveditavatyoḥ sveditavatīnām
Locativesveditavatyām sveditavatyoḥ sveditavatīṣu

Compound sveditavati - sveditavatī -

Adverb -sveditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria