Declension table of ?svedayat

Deva

NeuterSingularDualPlural
Nominativesvedayat svedayantī svedayatī svedayanti
Vocativesvedayat svedayantī svedayatī svedayanti
Accusativesvedayat svedayantī svedayatī svedayanti
Instrumentalsvedayatā svedayadbhyām svedayadbhiḥ
Dativesvedayate svedayadbhyām svedayadbhyaḥ
Ablativesvedayataḥ svedayadbhyām svedayadbhyaḥ
Genitivesvedayataḥ svedayatoḥ svedayatām
Locativesvedayati svedayatoḥ svedayatsu

Adverb -svedayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria