Declension table of ?svedayitavya

Deva

NeuterSingularDualPlural
Nominativesvedayitavyam svedayitavye svedayitavyāni
Vocativesvedayitavya svedayitavye svedayitavyāni
Accusativesvedayitavyam svedayitavye svedayitavyāni
Instrumentalsvedayitavyena svedayitavyābhyām svedayitavyaiḥ
Dativesvedayitavyāya svedayitavyābhyām svedayitavyebhyaḥ
Ablativesvedayitavyāt svedayitavyābhyām svedayitavyebhyaḥ
Genitivesvedayitavyasya svedayitavyayoḥ svedayitavyānām
Locativesvedayitavye svedayitavyayoḥ svedayitavyeṣu

Compound svedayitavya -

Adverb -svedayitavyam -svedayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria