Declension table of ?svedayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedayiṣyantī | svedayiṣyantyau | svedayiṣyantyaḥ |
Vocative | svedayiṣyanti | svedayiṣyantyau | svedayiṣyantyaḥ |
Accusative | svedayiṣyantīm | svedayiṣyantyau | svedayiṣyantīḥ |
Instrumental | svedayiṣyantyā | svedayiṣyantībhyām | svedayiṣyantībhiḥ |
Dative | svedayiṣyantyai | svedayiṣyantībhyām | svedayiṣyantībhyaḥ |
Ablative | svedayiṣyantyāḥ | svedayiṣyantībhyām | svedayiṣyantībhyaḥ |
Genitive | svedayiṣyantyāḥ | svedayiṣyantyoḥ | svedayiṣyantīnām |
Locative | svedayiṣyantyām | svedayiṣyantyoḥ | svedayiṣyantīṣu |