Declension table of ?svedayitavya

Deva

MasculineSingularDualPlural
Nominativesvedayitavyaḥ svedayitavyau svedayitavyāḥ
Vocativesvedayitavya svedayitavyau svedayitavyāḥ
Accusativesvedayitavyam svedayitavyau svedayitavyān
Instrumentalsvedayitavyena svedayitavyābhyām svedayitavyaiḥ svedayitavyebhiḥ
Dativesvedayitavyāya svedayitavyābhyām svedayitavyebhyaḥ
Ablativesvedayitavyāt svedayitavyābhyām svedayitavyebhyaḥ
Genitivesvedayitavyasya svedayitavyayoḥ svedayitavyānām
Locativesvedayitavye svedayitavyayoḥ svedayitavyeṣu

Compound svedayitavya -

Adverb -svedayitavyam -svedayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria