Declension table of ?svedya

Deva

NeuterSingularDualPlural
Nominativesvedyam svedye svedyāni
Vocativesvedya svedye svedyāni
Accusativesvedyam svedye svedyāni
Instrumentalsvedyena svedyābhyām svedyaiḥ
Dativesvedyāya svedyābhyām svedyebhyaḥ
Ablativesvedyāt svedyābhyām svedyebhyaḥ
Genitivesvedyasya svedyayoḥ svedyānām
Locativesvedye svedyayoḥ svedyeṣu

Compound svedya -

Adverb -svedyam -svedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria