Declension table of ?siṣvidvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṣvidvat | siṣviduṣī | siṣvidvāṃsi |
Vocative | siṣvidvat | siṣviduṣī | siṣvidvāṃsi |
Accusative | siṣvidvat | siṣviduṣī | siṣvidvāṃsi |
Instrumental | siṣviduṣā | siṣvidvadbhyām | siṣvidvadbhiḥ |
Dative | siṣviduṣe | siṣvidvadbhyām | siṣvidvadbhyaḥ |
Ablative | siṣviduṣaḥ | siṣvidvadbhyām | siṣvidvadbhyaḥ |
Genitive | siṣviduṣaḥ | siṣviduṣoḥ | siṣviduṣām |
Locative | siṣviduṣi | siṣviduṣoḥ | siṣvidvatsu |