Declension table of ?siṣvidvas

Deva

NeuterSingularDualPlural
Nominativesiṣvidvat siṣviduṣī siṣvidvāṃsi
Vocativesiṣvidvat siṣviduṣī siṣvidvāṃsi
Accusativesiṣvidvat siṣviduṣī siṣvidvāṃsi
Instrumentalsiṣviduṣā siṣvidvadbhyām siṣvidvadbhiḥ
Dativesiṣviduṣe siṣvidvadbhyām siṣvidvadbhyaḥ
Ablativesiṣviduṣaḥ siṣvidvadbhyām siṣvidvadbhyaḥ
Genitivesiṣviduṣaḥ siṣviduṣoḥ siṣviduṣām
Locativesiṣviduṣi siṣviduṣoḥ siṣvidvatsu

Compound siṣvidvat -

Adverb -siṣvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria