Declension table of ?svidyantī

Deva

FeminineSingularDualPlural
Nominativesvidyantī svidyantyau svidyantyaḥ
Vocativesvidyanti svidyantyau svidyantyaḥ
Accusativesvidyantīm svidyantyau svidyantīḥ
Instrumentalsvidyantyā svidyantībhyām svidyantībhiḥ
Dativesvidyantyai svidyantībhyām svidyantībhyaḥ
Ablativesvidyantyāḥ svidyantībhyām svidyantībhyaḥ
Genitivesvidyantyāḥ svidyantyoḥ svidyantīnām
Locativesvidyantyām svidyantyoḥ svidyantīṣu

Compound svidyanti - svidyantī -

Adverb -svidyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria