Declension table of ?svettavyā

Deva

FeminineSingularDualPlural
Nominativesvettavyā svettavye svettavyāḥ
Vocativesvettavye svettavye svettavyāḥ
Accusativesvettavyām svettavye svettavyāḥ
Instrumentalsvettavyayā svettavyābhyām svettavyābhiḥ
Dativesvettavyāyai svettavyābhyām svettavyābhyaḥ
Ablativesvettavyāyāḥ svettavyābhyām svettavyābhyaḥ
Genitivesvettavyāyāḥ svettavyayoḥ svettavyānām
Locativesvettavyāyām svettavyayoḥ svettavyāsu

Adverb -svettavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria