Declension table of ?siṣvidvas

Deva

MasculineSingularDualPlural
Nominativesiṣvidvān siṣvidvāṃsau siṣvidvāṃsaḥ
Vocativesiṣvidvan siṣvidvāṃsau siṣvidvāṃsaḥ
Accusativesiṣvidvāṃsam siṣvidvāṃsau siṣviduṣaḥ
Instrumentalsiṣviduṣā siṣvidvadbhyām siṣvidvadbhiḥ
Dativesiṣviduṣe siṣvidvadbhyām siṣvidvadbhyaḥ
Ablativesiṣviduṣaḥ siṣvidvadbhyām siṣvidvadbhyaḥ
Genitivesiṣviduṣaḥ siṣviduṣoḥ siṣviduṣām
Locativesiṣviduṣi siṣviduṣoḥ siṣvidvatsu

Compound siṣvidvat -

Adverb -siṣvidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria