Declension table of ?svedayamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedayamānā | svedayamāne | svedayamānāḥ |
Vocative | svedayamāne | svedayamāne | svedayamānāḥ |
Accusative | svedayamānām | svedayamāne | svedayamānāḥ |
Instrumental | svedayamānayā | svedayamānābhyām | svedayamānābhiḥ |
Dative | svedayamānāyai | svedayamānābhyām | svedayamānābhyaḥ |
Ablative | svedayamānāyāḥ | svedayamānābhyām | svedayamānābhyaḥ |
Genitive | svedayamānāyāḥ | svedayamānayoḥ | svedayamānānām |
Locative | svedayamānāyām | svedayamānayoḥ | svedayamānāsu |