Declension table of ?svedayamānā

Deva

FeminineSingularDualPlural
Nominativesvedayamānā svedayamāne svedayamānāḥ
Vocativesvedayamāne svedayamāne svedayamānāḥ
Accusativesvedayamānām svedayamāne svedayamānāḥ
Instrumentalsvedayamānayā svedayamānābhyām svedayamānābhiḥ
Dativesvedayamānāyai svedayamānābhyām svedayamānābhyaḥ
Ablativesvedayamānāyāḥ svedayamānābhyām svedayamānābhyaḥ
Genitivesvedayamānāyāḥ svedayamānayoḥ svedayamānānām
Locativesvedayamānāyām svedayamānayoḥ svedayamānāsu

Adverb -svedayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria