Declension table of ?svedyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedyamānaḥ | svedyamānau | svedyamānāḥ |
Vocative | svedyamāna | svedyamānau | svedyamānāḥ |
Accusative | svedyamānam | svedyamānau | svedyamānān |
Instrumental | svedyamānena | svedyamānābhyām | svedyamānaiḥ svedyamānebhiḥ |
Dative | svedyamānāya | svedyamānābhyām | svedyamānebhyaḥ |
Ablative | svedyamānāt | svedyamānābhyām | svedyamānebhyaḥ |
Genitive | svedyamānasya | svedyamānayoḥ | svedyamānānām |
Locative | svedyamāne | svedyamānayoḥ | svedyamāneṣu |