Declension table of ?svedyamāna

Deva

MasculineSingularDualPlural
Nominativesvedyamānaḥ svedyamānau svedyamānāḥ
Vocativesvedyamāna svedyamānau svedyamānāḥ
Accusativesvedyamānam svedyamānau svedyamānān
Instrumentalsvedyamānena svedyamānābhyām svedyamānaiḥ svedyamānebhiḥ
Dativesvedyamānāya svedyamānābhyām svedyamānebhyaḥ
Ablativesvedyamānāt svedyamānābhyām svedyamānebhyaḥ
Genitivesvedyamānasya svedyamānayoḥ svedyamānānām
Locativesvedyamāne svedyamānayoḥ svedyamāneṣu

Compound svedyamāna -

Adverb -svedyamānam -svedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria