Declension table of ?svedanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedanīyam | svedanīye | svedanīyāni |
Vocative | svedanīya | svedanīye | svedanīyāni |
Accusative | svedanīyam | svedanīye | svedanīyāni |
Instrumental | svedanīyena | svedanīyābhyām | svedanīyaiḥ |
Dative | svedanīyāya | svedanīyābhyām | svedanīyebhyaḥ |
Ablative | svedanīyāt | svedanīyābhyām | svedanīyebhyaḥ |
Genitive | svedanīyasya | svedanīyayoḥ | svedanīyānām |
Locative | svedanīye | svedanīyayoḥ | svedanīyeṣu |