Declension table of ?svidyamāna

Deva

NeuterSingularDualPlural
Nominativesvidyamānam svidyamāne svidyamānāni
Vocativesvidyamāna svidyamāne svidyamānāni
Accusativesvidyamānam svidyamāne svidyamānāni
Instrumentalsvidyamānena svidyamānābhyām svidyamānaiḥ
Dativesvidyamānāya svidyamānābhyām svidyamānebhyaḥ
Ablativesvidyamānāt svidyamānābhyām svidyamānebhyaḥ
Genitivesvidyamānasya svidyamānayoḥ svidyamānānām
Locativesvidyamāne svidyamānayoḥ svidyamāneṣu

Compound svidyamāna -

Adverb -svidyamānam -svidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria