Declension table of ?svedya

Deva

MasculineSingularDualPlural
Nominativesvedyaḥ svedyau svedyāḥ
Vocativesvedya svedyau svedyāḥ
Accusativesvedyam svedyau svedyān
Instrumentalsvedyena svedyābhyām svedyaiḥ svedyebhiḥ
Dativesvedyāya svedyābhyām svedyebhyaḥ
Ablativesvedyāt svedyābhyām svedyebhyaḥ
Genitivesvedyasya svedyayoḥ svedyānām
Locativesvedye svedyayoḥ svedyeṣu

Compound svedya -

Adverb -svedyam -svedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria