Declension table of ?svedayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedayiṣyan | svedayiṣyantau | svedayiṣyantaḥ |
Vocative | svedayiṣyan | svedayiṣyantau | svedayiṣyantaḥ |
Accusative | svedayiṣyantam | svedayiṣyantau | svedayiṣyataḥ |
Instrumental | svedayiṣyatā | svedayiṣyadbhyām | svedayiṣyadbhiḥ |
Dative | svedayiṣyate | svedayiṣyadbhyām | svedayiṣyadbhyaḥ |
Ablative | svedayiṣyataḥ | svedayiṣyadbhyām | svedayiṣyadbhyaḥ |
Genitive | svedayiṣyataḥ | svedayiṣyatoḥ | svedayiṣyatām |
Locative | svedayiṣyati | svedayiṣyatoḥ | svedayiṣyatsu |