Declension table of ?svedayiṣyat

Deva

MasculineSingularDualPlural
Nominativesvedayiṣyan svedayiṣyantau svedayiṣyantaḥ
Vocativesvedayiṣyan svedayiṣyantau svedayiṣyantaḥ
Accusativesvedayiṣyantam svedayiṣyantau svedayiṣyataḥ
Instrumentalsvedayiṣyatā svedayiṣyadbhyām svedayiṣyadbhiḥ
Dativesvedayiṣyate svedayiṣyadbhyām svedayiṣyadbhyaḥ
Ablativesvedayiṣyataḥ svedayiṣyadbhyām svedayiṣyadbhyaḥ
Genitivesvedayiṣyataḥ svedayiṣyatoḥ svedayiṣyatām
Locativesvedayiṣyati svedayiṣyatoḥ svedayiṣyatsu

Compound svedayiṣyat -

Adverb -svedayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria