Declension table of ?svedanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedanīyaḥ | svedanīyau | svedanīyāḥ |
Vocative | svedanīya | svedanīyau | svedanīyāḥ |
Accusative | svedanīyam | svedanīyau | svedanīyān |
Instrumental | svedanīyena | svedanīyābhyām | svedanīyaiḥ svedanīyebhiḥ |
Dative | svedanīyāya | svedanīyābhyām | svedanīyebhyaḥ |
Ablative | svedanīyāt | svedanīyābhyām | svedanīyebhyaḥ |
Genitive | svedanīyasya | svedanīyayoḥ | svedanīyānām |
Locative | svedanīye | svedanīyayoḥ | svedanīyeṣu |